The Sanskrit Reader Companion

Show Summary of Solutions

Input: striyaḥ hi nāma khalvetāḥ nisargādeva paṇḍitāḥ puruṣāṇām tu pāṇḍityam śāstraiḥ evopadiśyate

Sentence: स्त्रियः हि नाम खल्वेताः निसर्गादेव पण्डिताः पुरुषाणाम् तु पाण्डित्यम् शास्त्रैः एवोपदिश्यते
स्त्रियः हि नाम खलु एताः निसर्गात् एव पण्डिताः पुरुषाणाम् तु पाण्डित्यम् शास्त्रैः एव उपदिश्यते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria